B 332-34 Praśnasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/34
Title: Praśnasaṅgraha
Dimensions: 23.7 x 12.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1047
Remarks:
Reel No. B 332-34 Inventory No. 54528
Title Praśnasaṃgraha
Author Jyotiṣa
Subject Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.7 x 12.8 cm
Folios 11
Lines per Folio 9
Foliation figures in lower right-hand margin on the verso under the word rāma
Place of Deposit NAK
Accession No. 4/1047
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīgaṇeśaṃ namaskṛtya śrīguruṃ girijāpatim ||
daivajñānāṃ (2) hitārthāya kriyate praśnasaṃgrahaḥ || 1 ||
sabhāpraśno na vaktavyaḥ kuṭilānāṃ tathā niśi (3) ||
nāparāhṇe (!) aviśvasthe tvaritaṃ na vadet kadā || 2 ||
phalapuṣpayuto yo hi daivajñaṃ paripṛ(4)chati (!) ||
tasyaivaṃ kathayet praśnaṃ satyo bhavati nānyathā || 3 ||
ādau ciṃtāparijñānaṃ kṛtvā (5) praśnaṃ vicārayet ||
vyomadṛṣṭir bhavej jīvo mūlaṃ bhūmyāvalokane || 4 || (fol. 1v1–5)
End
triṃśatābhāgo deya labdhaṃ śeṣe dināni20 paṃcadaśabhaktāni labdhaṃ1 pakṣa saṃ(śaṃ)śe (!) di(6)vasaḥ5 evaṃ triṃśat labdhaṃ mūle (7) triṃśad bhājye yojyaṃ30 sapta śeṣe2 vārasaṃjñaṃ śuklapakṣe gurutaḥ || kṛṣṇapakṣe śuklata(8)ḥ syād iti || labdhaṃ4 saptābhājya mūle yojyaṃ || 11 || ṣaṣṭhivibhaktaḥ śeṣe11 ghasrādi(9)kaṃ syur iti spaṣṭārtham || || (fol. 11v5–9)
Colophon
iti praśnasaṃgrahaḥ samāptaḥ || śubhmḥ (!) || || (fol. 11v9)
Microfilm Details
Reel No. B 332/34
Date of Filming 01-08-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks text begins from 3rd exposure
Catalogued by JU/MS
Date 25-01-2006
Bibliography